Sandhya Deep Stuti Mantra सन्ध्या दीप स्तुति मन्त्र ◆ सायं ज्योतिः परं ब्रह्म दीपो ज्योतिर्जनार्दनः । दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तु ते ।।
शुभं करोतु कल्याणं आरोग्यं सुखसम्पदाम् । मम बुद्धिप्रकाशं च दीपज्योतिर्नमोऽस्तु ते ।। ◆