Listen

Description

त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥९॥ 9th shloka of Shreestuti explained.