अनिमेष निषेवणीयमक्ष्णोः अजहद्यौवन माविरस्तु चित्ते । कलहायित कुन्तलं कलापैः करणोन्मादक विभ्रमं महो मे ॥ १० ॥ image source google. Text source harekrsna.de