Listen

Description

अनिमेष निषेवणीयमक्ष्णोः
अजहद्यौवन माविरस्तु चित्ते ।
कलहायित कुन्तलं कलापैः
करणोन्मादक विभ्रमं महो मे ॥ १० ॥ image source google. Text source harekrsna.de