अनुयायि मनोज्ञ वंश नालैः अवतु स्पर्शित वल्लवी विमोहैः । अनघ स्मित शीतलैरसौ माम् अनुकम्पा सरिदम्बुजैरपाङ्गैः ॥ ११ ॥ image source google, text source harekrsna.de