Listen

Description

अधराहित-चारु-वंशनालाः मकुटालम्बि-मयूर-पिच्छमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे॥ ​