Listen

Description

अखिलानवलोकयामि कामान् महिलाधीन-भुजान्तरस्य यूनः। अभिलाषपदं व्रजाङ्गनानां अभिलापक्रम-दूरमाभिरूप्यम्।।