Listen

Description

चित्राकल्पः श्रवसि कलयन् लाङ्गली-कर्णपूरं बर्होत्तंस-स्फुरित-चिकुरो बन्धुजीवं दधानः। गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी।।