लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्याम् अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः। मेघश्यामो जयति ललितो मेखलादत्तवेणुः गुञ्जापीड-स्फुरित-चिकुरो गोपकन्याभुजङ्गः॥