Listen

Description

सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः
अम्ब स्निग्धैर् अमृत लहरी लब्ध सब्रह्मचर्यैः।
घर्मे तापत्रय विरचिते गाढ तप्तं क्षणं माम्
आकिञ्चन्य ग्लपित मनट्टैर् आर्द्रयेथाः कटाक्षैः॥ २१॥ text source: http://srivaishnavism.redzambala.com/ Image source: google