Listen

Description

संपध्यन्ते भव भय तमी भानवस् त्वत् प्रसादात्
भावाः सर्वे भगवति हरौ भवितमुद्वेलयन्तः।
याचे किं त्वाम् अहमिह यतः शीतलोदारशीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान्॥ २२॥ text source: http://srivaishnavism.redzambala.com/ Image source: google