Listen

Description

उपचित गुरु भक्तेर् उत्थितं वेट्टटेशात्
कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम्।
सरसिज निलयायाः स्तोत्रम् एतत् पठन्तः
सकल कुशल सीमाः सार्व भौमा भवन्ति॥ २५॥ text source: http://srivaishnavism.redzambala.com/ Image source: google