Title:『クリシュナを必要としているのは誰か』
1976年9月26日,Vrindavanaで行われた法話です。
ŚB 1.7.30
संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
saṁhatyānyonyam ubhayos
tejasī śara-saṁvṛte
āvṛtya rodasī khaṁ ca
vavṛdhāte ’rka-vahnivat
ふたつのブラフマーストラが合わさると太陽面のような壮大な火の輪は、あらゆる宇宙空間と惑星全体を覆いつくした。
ŚB 1.7.31
दृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान् प्रदहन्महत् ।
दह्यमाना: प्रजा: सर्वा: सांवर्तकममंसत ॥ ३१ ॥
dṛṣṭvāstra-tejas tu tayos
trīl lokān pradahan mahat
dahyamānāḥ prajāḥ sarvāḥ
sāṁvartakam amaṁsata
三界中の人々がこれらの武器が衝突した熱さで焼き尽くされ、誰もが破壊時に生じるサーンヴァルタカの火災を思い出した。