Title:『カリユガに逆らう』
1976年9月27日,Vrindavanaで行われた法話です。
ŚB 1.7.32
प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् ।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२ ॥
prajopadravam ālakṣya
loka-vyatikaraṁ ca tam
mataṁ ca vāsudevasya
sañjahārārjuno dvayam
このように一般大衆の混乱と差し迫った惑星の破壊を目の当たりにして、アルジュナは主クリシュナの望みどおり直ちに両方の武器ブラフマーストラを納めた。
तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
बबन्धामर्षताम्राक्ष: पशुं रशनया यथा ॥ ३३ ॥
tata āsādya tarasā
dāruṇaṁ gautamī-sutam
babandhāmarṣa-tāmrākṣaḥ
paśuṁ raśanayā yathā
怒りで燃え盛る真っ赤な銅の玉のような目をしたアルジュナはゴウタミーの息子をすばやく捕え、まるで動物のように縄で縛った。