Title:『空に咲く花と馬の卵』
1969年5月24日、New Vrindavanで行われた法話です。
ŚB 1.5.8
श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
śrī-nārada uvāca
bhavatānudita-prāyaṁ
yaśo bhagavato ’malam
yenaivāsau na tuṣyeta
manye tad darśanaṁ khilam
シュリー・ナーラダは言った:あなたは至高人格神の荘厳さと、一点のかげりもない栄光について広めていません。主の超越的な感覚を満たさない哲学は、価値のないものとみなされます。
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिता: ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णित: ॥ ९ ॥
yathā dharmādayaś cārthā
muni-varyānukīrtitāḥ
na tathā vāsudevasya
mahimā hy anuvarṇitaḥ
偉大な聖者よ、あなたは宗教的な行為から始まる4つの原則については非常に広範囲に説明してきましたが、至高人格神ヴァースデーヴァの栄光については述べていません。