Listen

Description

Title:『知識の源を見せよ

1974年8月3日、
Vrindavanで行われた法話です。



ŚB 1.5.22

इदं हि पुंसस्तपस: श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धिदत्तयो: ।

अविच्युतोऽर्थ: कविभिर्निरूपितो

यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२ ॥

idaṁ hi puṁsas tapasaḥ śrutasya vā

sviṣṭasya sūktasya ca buddhi-dattayoḥ

avicyuto ’rthaḥ kavibhir nirūpito

yad-uttamaśloka-guṇānuvarṇanam

知識の向上、すなわち苦行、ヴェーダ研究、供犠、聖なる御名の唱名、慈善といったものの絶対的な目的は、選び抜かれた詩の中で定義されている主に関する超越的な記述がその頂点であると、学識ある人々は肯定的に結論付けています。