Listen

Description

श्री राम भुजंग प्रयात स्तोत्रम् | Shri Ram Bhujang Prayat Stotram

विशुद्धं परं सच्चिदानंदरूपं

गुणाधारमाधारहीनं वरेण्यम् ।

महांतं विभांतं गुहांतं गुणांतं

सुखांतं स्वयं धाम रामं प्रपद्ये ॥ 1 ॥

शिवं नित्यमेकं विभुं तारकाख्यं

सुखाकारमाकारशून्यं सुमान्यम् ।

महेशं कलेशं सुरेशं परेशं

नरेशं निरीशं महीशं प्रपद्ये ॥ 2 ॥

यदावर्णयत्कर्णमूलेऽंतकाले

शिवो राम रामेति रामेति काश्याम् ।

तदेकं परं तारकब्रह्मरूपं

भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ 3 ॥

महारत्नपीठे शुभे कल्पमूले

सुखासीनमादित्यकोटिप्रकाशम् ।

सदा जानकीलक्ष्मणोपेतमेकं

सदा रामचंद्रं भजेऽहं भजेऽहम् ॥ 4 ॥

क्वणद्रत्नमंजीरपादारविंदं

लसन्मेखलाचारुपीतांबराढ्यम् ।

महारत्नहारोल्लसत्कौस्तुभांगं

नदच्चंचरीमंजरीलोलमालम् ॥ 5 ॥

लसच्चंद्रिकास्मेरशोणाधराभं

समुद्यत्पतंगेंदुकोटिप्रकाशम् ।

नमद्ब्रह्मरुद्रादिकोटीररत्न

स्फुरत्कांतिनीराजनाराधितांघ्रिम् ॥ 6 ॥

पुरः प्रांजलीनांजनेयादिभक्तान्

स्वचिन्मुद्रया भद्रया बोधयंतम् ।

भजेऽहं भजेऽहं सदा रामचंद्रं

त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ 7 ॥

यदा मत्समीपं कृतांतः समेत्य

प्रचंडप्रकोपैर्भटैर्भीषयेन्माम् ।

तदाविष्करोषि त्वदीयं स्वरूपं

सदापत्प्रणाशं सकोदंडबाणम् ॥ 8 ॥

निजे मानसे मंदिरे सन्निधेहि

प्रसीद प्रसीद प्रभो रामचंद्र ।

ससौमित्रिणा कैकयीनंदनेन

स्वशक्त्यानुभक्त्या च संसेव्यमान ॥ 9 ॥

स्वभक्ताग्रगण्यैः कपीशैर्महीशै-

-रनीकैरनेकैश्च राम प्रसीद ।

नमस्ते नमोऽस्त्वीश राम प्रसीद

प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥ 10 ॥

त्वमेवासि दैवं परं मे यदेकं

सुचैतन्यमेतत्त्वदन्यं न मन्ये ।

यतोऽभूदमेयं वियद्वायुतेजो

जलोर्व्यादिकार्यं चरं चाचरं च ॥ 11 ॥

नमः सच्चिदानंदरूपाय तस्मै

नमो देवदेवाय रामाय तुभ्यम् ।

नमो जानकीजीवितेशाय तुभ्यं

नमः पुंडरीकायताक्षाय तुभ्यम् ॥ 12 ॥

नमो भक्तियुक्तानुरक्ताय तुभ्यं

नमः पुण्यपुंजैकलभ्याय तुभ्यम् ।

नमो वेदवेद्याय चाद्याय पुंसे

नमः सुंदरायेंदिरावल्लभाय ॥ 13 ॥

नमो विश्वकर्त्रे नमो विश्वहर्त्रे

नमो विश्वभोक्त्रे नमो विश्वमात्रे ।

नमो विश्वनेत्रे नमो विश्वजेत्रे

नमो विश्वपित्रे नमो विश्वमात्रे ॥ 14 ॥

नमस्ते नमस्ते समस्तप्रपंच-

-प्रभोगप्रयोगप्रमाणप्रवीण ।

मदीयं मनस्त्वत्पदद्वंद्वसेवां

विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै ॥ 15 ॥

शिलापि त्वदंघ्रिक्षमासंगिरेणु

प्रसादाद्धि चैतन्यमाधत्त राम ।

नरस्त्वत्पदद्वंद्वसेवाविधाना-

-त्सुचैतन्यमेतीति किं चित्रमत्र ॥ 16 ॥

पवित्रं चरित्रं विचित्रं त्वदीयं

नरा ये स्मरंत्यन्वहं रामचंद्र ।

भवंतं भवांतं भरंतं भजंतो

लभंते कृतांतं न पश्यंत्यतोऽंते ॥ 17 ॥

स पुण्यः स गण्यः शरण्यो ममायं

नरो वेद यो देवचूडामणिं त्वाम् ।

सदाकारमेकं चिदानंदरूपं

मनोवागगम्यं परं धाम राम ॥ 18 ॥

प्रचंडप्रतापप्रभावाभिभूत-

-प्रभूतारिवीर प्रभो रामचंद्र ।

बलं ते कथं वर्ण्यतेऽतीव बाल्ये

यतोऽखंडि चंडीशकोदंडदंडम् ॥ 19 ॥

दशग्रीवमुग्रं सपुत्रं समित्रं

सरिद्दुर्गमध्यस्थरक्षोगणेशम् ।

भवंतं विना राम वीरो नरो वा

सुरो वाऽमरो वा जयेत्कस्त्रिलोक्याम् ॥ 20 ॥

सदा राम रामेति रामामृतं ते

सदाराममानंदनिष्यंदकंदम् ।

पिबंतं नमंतं सुदंतं हसंतं

हनूमंतमंतर्भजे तं नितांतम् ॥ 21 ॥

सदा राम रामेति रामामृतं ते

सदाराममानंदनिष्यंदकंदम् ।

पिबन्नन्वहं नन्वहं नैव मृत्यो-

-र्बिभेमि प्रसादादसादात्तवैव ॥ 22 ॥

असीतासमेतैरकोदंडभूषै-

-रसौमित्रिवंद्यैरचंडप्रतापैः ।

अलंकेशकालैरसुग्रीवमित्रै-

-ररामाभिधेयैरलं दैवतैर्नः ॥ 23 ॥

वीरासनस्थैरचिन्मुद्रिकाढ्यै-

-रभक्तांजनेयादितत्त्वप्रकाशैः ।

अमंदारमूलैरमंदारमालै-

-ररामाभिधेयैरलं दैवतैर्नः ॥ 24 ॥

असिंधुप्रकोपैरवंद्यप्रतापै-

-रबंधुप्रयाणैरमंदस्मिताढ्यैः ।

अदंडप्रवासैरखंडप्रबोधै-

-ररामाभिधेयैरलं दैवतैर्नः ॥ 25 ॥

हरे राम सीतापते रावणारे

खरारे मुरारेऽसुरारे परेति ।

लपंतं नयंतं सदाकालमेवं

समालोकयालोकयाशेषबंधो ॥ 26 ॥

नमस्ते सुमित्रासुपुत्राभिवंद्य

नमस्ते सदा कैकयीनंदनेड्य ।

नमस्ते सदा वानराधीशवंद्य

नमस्ते नमस्ते सदा रामचंद्र ॥ 27 ॥

प्रसीद प्रसीद प्रचंडप्रताप

प्रसीद प्रसीद प्रचंडारिकाल ।

प्रसीद प्रसीद प्रपन्नानुकंपिन्

प्रसीद प्रसीद प्रभो रामचंद्र ॥ 28 ॥

भुजंगप्रयातं परं वेदसारं

मुदा रामचंद्रस्य भक्त्या च नित्यम् ।

पठन्संततं चिंतयन्स्वांतरंगे

स एव स्वयं रामचंद्रः स धन्यः ॥ 29 ॥

इति श्रीमच्छंकराचार्य कृतं श्री राम भुजंगप्रयात स्तोत्रम् ।