स्त्रीलिङ्गशब्दरूपाणि (त्रिषु वचनेषु)
--------------------------------
एषा माला | एते माले | एताः मालाः |
एषा वैद्या | एते वैद्ये | एताः वैद्याः |
एषा भक्ता | एते भक्ते | एताः भक्ताः |
एषा बालिका | एते बालिके | एताः बालिकाः |
एषा लता | एते लते | एताः लताः |
एषा गतिः | एते गती | एताः गतयः |
एषा व्यक्तिः | एते व्यक्ती | एताः व्यक्तयः |
एषा कृतिः | एते कृती | एताः कृतयः |
सा नदी | ते नद्यौ | ताः नद्यः |
सा कूपी | ते कूप्यौ | ताः कूप्यः |
सा सूची | ते सूच्यौ | ताः सूच्यः |
सा जननी | ते जनन्यौ | ताः जनन्यः |
सा धेनुः | ते धेनू | ताः धेनवः |
सा रज्जुः | ते रज्जू | ताः रज्जवः |
सा माता | ते मातरौ | ताः मातरः |