podcast
details
.com
Print
Share
Look for any podcast host, guest or anyone
Search
Showing episodes and shows of
Kranthi Kiran Alapaty
Shows
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E12 - लोट् लकारः (आज्ञाप्रार्थनादयः)
2019-03-29
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E11 - लट् लकारः (वर्तमानकालः)
2019-03-29
03 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
शब्दरूपाणि - अस्मद्-युष्मद्
2019-03-15
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
शब्दरूपाणि - नपुंसकलिङ्ग
2019-03-15
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
शब्दरूपाणि - स्त्रीलिङ्ग
2019-03-15
05 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
शब्दरूपाणि - पुंलिङ्ग
2019-03-15
04 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
बन्धुवाचकपदानि
2019-03-15
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E10 - षष्ठीविभक्तिः 3
2019-03-15
03 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E9 - षष्ठीविभक्तिः 2
षष्ठीविभक्तिः 2
2019-01-28
03 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E8 - षष्ठीविभक्तिः 1
षष्ठीविभक्तिः 1
2019-01-28
09 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E7 - स्त्रीलिङ्गशब्दरूपाणि (त्रिषु वचनेषु)
स्त्रीलिङ्गशब्दरूपाणि (त्रिषु वचनेषु)--------------------------------एषा माला | एते माले | एताः मालाः |एषा वैद्या | एते वैद्ये | एताः वैद्याः |एषा भक्ता | एते भक्ते | एताः भक्ताः |एषा बालिका | एते बालिके | एताः बालिकाः |एषा लता | एते लते | एताः लताः |एषा गतिः | एते गती | एताः गतयः |एषा व्यक्तिः | एते व्यक्ती | एताः व्यक्तयः |एषा कृतिः | एते कृती | एताः कृतयः |सा नदी | ते नद्यौ | ताः नद्यः |सा कूपी | ते कूप्यौ | ताः कूप्यः |सा सूची | ते सूच्यौ | ताः सूच्यः |सा जननी | ते जनन्यौ | ताः जनन्यः |सा धेनुः | ते धेनू | ताः धेनवः |सा रज्जुः | ते रज्जू | ताः रज्जवः |सा माता | ते मातरौ | ताः मातरः |
2019-01-28
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E6 - पुल्लिन्गशब्दरूपाणि (त्रिषु वचनेषु)
एषः गजः | एतौ गजौ | एते गजाः |एषः अश्वः | एतौ अश्वौ | एते अश्वाः |एषः ग्रामः | एतौ ग्रामौ | एते ग्रामाः |एषः सर्पः | एतौ सर्पौ | एते सर्पाः |एषः कविः | एतौ कवी | एते कवयः |एषः कपिः | एतौ कपी | एते कपयः |एषः अतिथिः | एतौ अतिथी | एते अतिथयः |सः सेनापतिः | तौ सेनापती | ते सेनापतयः |सः शिशुः | तौ शिशू | ते शिशवः |सः पटुः | तौ पटू | ते पटवः |सः पशुः | तौ पशू | ते पशवः |सः पिता | तौ पतरौ | ते पितरः |सः भ्राता | तौ भ्रातरौ | ते भ्रातरः |
2019-01-28
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E5 - नपुंसकलिङ्गशब्दरूपाणि (त्रिषु वचनेषु)
एतत् पुष्पम् | एते पुष्पे | एतानि पुष्पाणि |एतत् फलम् | एते फले | एतानि फलानि |एतत् चक्रम् | एते चक्रे | एतानि चक्राणि |एतत् पुस्तकम् | एते पुस्तके | एतानि पुस्तकानि |एतत् यानम् | एते याने | एतानि यानानि |एतत् मुखम् | एते मुखे | एतानि मुखानि |एतत् नगरम् | एते नगरे | एतानि नगराणि |तत् नक्षत्रम् | ते नक्षत्रे | तानि नक्षत्राणि |तत् उपनेत्रम् | ते उपनेत्रे | तानि उपनेत्राणि |तत् पर्णम् | ते पर्णे | तानि पर्णानि |तत् वारि | ते वारिणी | तानि वारीणि |तत् दधि | ते दधिनी | तानि दधीनि |तत् वस्तु | ते वस्तुनी | तानि वस्तूनि |
2019-01-28
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E4 - शब्दरूपाणि (त्रिषु वचनेषु)
पुल्लिन्गशब्दाः ========एकवचनम् द्विवचनम् बहुवचनम्------------------------------ बालकः बालकौ बालकाः कविः कवी कवयः गुरुः गुरू गुरवः पिता पितरौ पितरः------------------------------स्त्रीलिङ्गशब्दाः ========एकवचनम् द्विवचनम् बहुवचनम् ------------------------------------बालिका बालिके बालिकाः मतिः मती मतयः नदी नद्यौ नद्यः धेनुः धेनू धेनवः वधूः वध्वौ वध्वः माता मातरौ मातरः ------------------------------------नपुंसकलिङ्गशब्दाः ==========एकवचनम् द्विवचनम् बहुवचनम् ------------------------------------वनम् वने वनानि वारि वारिणी वारीणि वस्तु वस्तुनी वस्तूनि------------------------------------
2019-01-28
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E3 - पुल्लिङ्ग - ऋकारान्त - कर्ता
एकवचनम् द्विवचनम् बहुवचनम् =====================कः कर्ता | कौ कर्तारौ | के कर्तारः | सः कर्ता | तौ कर्तारौ | ते कर्तारः | एषः कर्ता | एतौ कर्तारौ | एते कर्तारः | अहं कर्ता | आवां कर्तारौ | वयं कर्तारः | त्वं कर्ता | युवां कर्तारौ | यूयं कर्तारः |
2019-01-28
00 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E2 - पुल्लिङ्ग - ऋकारान्त - भ्राता
कः भ्राता | कौ भ्रातरौ | के भ्रातरः | सःभ्राता | तौ भ्रातरौ | ते भ्रातरः | एषः भ्राता | एतौ भ्रातरौ | एते भ्रातरः | अहं भ्राता | आवां भ्रातरौ | वयं भ्रातरः | त्वं भ्राता | युवां भ्रातरौ | यूयं भ्रातरः |
2019-01-28
00 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L2E1 - पुल्लिङ्ग - ऋकारान्त - पिता
कः पिता | कौ पितरौ | के पितरः | सः पिता | तौ पितरौ | ते पितरः | एषः पिता | एतौ पितरौ | एते पितरः | अहं पिता | आवां पितरौ | वयं पितरः | त्वं पिता | युवां पितरौ | यूयं पितरः |
2019-01-28
00 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E24 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
क्रियापदरूपाणि वर्तमान - आज्ञा प्रार्थनादयः - भूत (पुं., स्त्री) - भविष्यत् - क्त्वा/ल्यप् - तुमुन्
2019-01-12
08 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E23 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
संख्याः
2019-01-12
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E22 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
07 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E21 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
08 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E20 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
07 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E19 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
06 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E18 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
04 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E17 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
06 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E16 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E15 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E14 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E13 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
03 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E12 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E11 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
00 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E10 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
00 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E9 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-09
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E8 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
01 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E7 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E6 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
00 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E5 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E4 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
02 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E3 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
07 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E2 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
07 min
Sanskrit Exercises (संस्कृत-अभ्यासाः)
L1E1 - Sanskrit Exercises (संस्कृत-अभ्यासाः)
2019-01-08
00 min